close

藥王菩薩咒

 

阿目佉 摩訶 目佉 痤隸 摩訶 痤隸 柁翅

āmukha mahā mukha jvale mahā jvale dakṣi

摩訶 柁翅 嘗求利 摩訶 嘗求利 烏摩致 摩訶

mahā dakṣi jāṅgulī mahā jāṅgulī ūmaṭi mahā

烏摩致 柁翅 柁翅 摩訶 柁翅 兜帝 兜帝

ūmaṭi dakṣi dakṣi mahā dakṣi dyote dyote

摩訶 兜帝 阿榆 阿榆 摩訶 阿榆 樓遮迦 陀賒寐

mahā dyote āyu āyu mahā āyu rucaka dhaśāme

摩訶 陀賒寐 多兜 多兜 摩訶 多兜 迦留尼迦

maha dhaśame tattvo tattvo mahā-tattvo kāruṇika

陀奢羅 莎呵 阿竹丘 阿竹丘 摩瞪只 波登雌

dhaśame svāhā Ācakṣu ācakṣu mātaṅgī pataṃge

遮挮 遮樓 迦挮 佛馱 遮犁 迦留尼迦 莎呵

cate cārū gate buddha care kāruṇika svāhā.


 

爾時藥王菩薩摩訶薩。說是呪已白佛言。世尊如此神呪。過去八十億佛之所宣說。於今現在釋迦牟尼佛。及未來賢劫千佛亦說是呪。佛滅度後若比丘比丘尼優婆塞優婆夷。聞此呪者誦此呪者持此呪者。淨諸業障報障煩惱障。速得除滅。於現在身修諸三昧。念念之中見佛色身。終不忘失阿耨多羅三藐三菩提心。若夜叉若富單那。若羅剎若鳩槃茶。若吉遮若毘舍闍。噉人精氣一切惡鬼。能侵害者無有是處。命欲終時。十方諸佛皆悉來迎。隨意往生他方淨國。

4.jpg

9.jpg


 


 

arrow
arrow
    全站熱搜

    南無阿彌陀佛 發表在 痞客邦 留言(0) 人氣()