無量壽如來根本陀羅尼 是完整版的往生咒
自唐代以來 已經傳來中土
可惜淨土宗中 沒有懂得梵文之人
去將它跟往生咒做比較 以發揚光大
現在漢地眾生機緣成熟
謙豐齋主特別在此說明說明兩咒之間的關聯性
而且此兩版本的往生咒 跟寶篋印陀羅尼一起持誦
超度冤親債主的效力非常宏大
無量壽如來根本陀羅尼
namo ratna trayaya namah arya amitabhaya
那摩 拉特納 特拉亞雅 那摩 阿利雅 阿彌塔巴雅
tathagataya arhateya samyak-sanbuddhaya
塔撒嘎塔雅 阿惹哈諦雅 三邈三布打雅
tadyatha om amrte amrta dbhave amrta
達底雅塔 嗡 阿麼惹諦 阿麼惹塔 得巴威 阿麼惹塔
sambhave amrta garbhe amrta siddhe amrta
參巴威 阿麼惹塔 嘎倍 阿麼惹塔 西地 阿麼惹塔
teje amrta vihrimte amrta vihrimta gamine
特界 阿麼惹塔 維訶林諦 阿麼惹塔 維訶林塔 嘎密內
amrta gagana kiti kare amrta dum-dubhe
阿麼惹塔 嘎嘎那 吉第 卡雷 阿麼惹塔 督母督倍
svare sarvartha sadhane sarva karma
斯瓦雷 撒瓦 撒 沙達內 撒瓦 卡瑪
kresa ksayam kare svaha
科雷沙 科沙養 卡雷 斯瓦哈